A 489-71 Prātaḥstuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/71
Title: Prātaḥstuti
Dimensions: 24.2 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:


Reel No. A 489-71

Inventory No.: 54790

Reel No.: A 489/71

Title Prātaḥstuti

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 24.2 x 9.0 cm

Folios 5

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word śiva

Illustrations

King

Place of Deposit NAK

Accession No. 2/250

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

kailāśasyottare śṛṃge śuddhasphaṭikasannibhe ||

tamoguṇavihīne tu jarāmṛtyuvivarjite || 1 ||

sarvārthasampadādhāre sarvajñānakṛtālaye ||

kṛtāṃjalipuṭo bhūtvā sukhāsīnaṃ sadā śivam || 2 ||

papracha praṇato brahmā jānubhyām avanīṃ gataḥ ||

kenopāyena deveśa cirāyur lomaśo bhavet || 3 ||

tan me brūhi mahādeva lokānāṃ hitakamyayā ||

hitakāraṇalokānāṃ trailokye sacarācare || 4 || (fol. 1v1–4)

End

prātar bhajāmi raghunātham anāthanārtha

vāgdoṣahārisakalaṃ samalaṃ nihanti ||

yatpārvatī svapatinā saha bhoktukāma

prītyā sahasraharināmasamaṃ jajāpa || 5 ||

yaḥ ślokapaṃcakam idaṃ niyataḥ prabuddho

nityaṃ prabhātasamaye manujaḥ smareta ||

śrīrāmakiṃkaragaṇeṣu sa eva mukhyo

bhaktyā prayāti harilokam ananyalabhyam || 6 || (fol. 5r3–6)

Colophon

rāmāya rāmacaṃdrāya rāmabhadrāya vedhase ||

raghunāthāya nāthāya sītāyāḥ pataye namaḥ iti prātaḥ stutiḥ || (fol. 5r6)

Microfilm Details

Reel No.:A 489/71

Date of Filming 01-03-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-06-2009

Bibliography