A 489-71 Prātaḥstuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/71
Title: Prātaḥstuti
Dimensions: 24.2 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/250
Remarks:
Reel No. A 489-71
Inventory No.: 54790
Reel No.: A 489/71
Title Prātaḥstuti
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 24.2 x 9.0 cm
Folios 5
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the word śrī and in the lower right-hand margin under the word śiva
Illustrations
King
Place of Deposit NAK
Accession No. 2/250
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
kailāśasyottare śṛṃge śuddhasphaṭikasannibhe ||
tamoguṇavihīne tu jarāmṛtyuvivarjite || 1 ||
sarvārthasampadādhāre sarvajñānakṛtālaye ||
kṛtāṃjalipuṭo bhūtvā sukhāsīnaṃ sadā śivam || 2 ||
papracha praṇato brahmā jānubhyām avanīṃ gataḥ ||
kenopāyena deveśa cirāyur lomaśo bhavet || 3 ||
tan me brūhi mahādeva lokānāṃ hitakamyayā ||
hitakāraṇalokānāṃ trailokye sacarācare || 4 || (fol. 1v1–4)
End
prātar bhajāmi raghunātham anāthanārtha
vāgdoṣahārisakalaṃ samalaṃ nihanti ||
yatpārvatī svapatinā saha bhoktukāma
prītyā sahasraharināmasamaṃ jajāpa || 5 ||
yaḥ ślokapaṃcakam idaṃ niyataḥ prabuddho
nityaṃ prabhātasamaye manujaḥ smareta ||
śrīrāmakiṃkaragaṇeṣu sa eva mukhyo
bhaktyā prayāti harilokam ananyalabhyam || 6 || (fol. 5r3–6)
Colophon
rāmāya rāmacaṃdrāya rāmabhadrāya vedhase ||
raghunāthāya nāthāya sītāyāḥ pataye namaḥ iti prātaḥ stutiḥ || (fol. 5r6)
Microfilm Details
Reel No.:A 489/71
Date of Filming 01-03-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 23-06-2009
Bibliography